A 1383-17 Ābhyudayikaśrāddhavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1383/17
Title: Ābhyudayikaśrāddhavidhi
Dimensions: 19.5 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: VS 1915
Acc No.: NAK 6/2933
Remarks:
Reel No. A 1383-17 Inventory No. 89602
Title Ābhydayikaśrāddha
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 19.5 x 11.0 cm
Folios 11
Lines per Folio 9
Foliation figures on the verso; in the upper left-hand margin under the abbreviation ā. śrā. (ā. ddha. on fol. 2) and in the lower right-hand margin under the word rāmaḥ
Scribe Balabhadra Upādhyāya Luīṁṭyāla
Date of Copying ŚS 1780, VS 1915
Place of Copying Bhīrpānī
Place of Deposit NAK
Accession No. 6/2933
Manuscript Features
Fol. 1 is missing.
Excerpts
Beginning
tvām ahaṃ vṛṇe oṁ vṛto smīti prativacanam ||
yathāvihitaṃ karma kuru, yathājñānaṃ karavāḥi, ||
oṁ adyāmukagotrasyāmukanāmaśarmmaṇa(!) yajamānasyāmukakarmaṇi tadaṃgatayā dīpakalaśagaṇeśapūjanapūrvakaṃ rakṣyāḍorapūjanam ahaṃ kariṣye, ||
atha dīpapūjā, ||
namos tv anantāya iti maṃtreṇa , ||
atha kalaśapūjā, ||
bhūrasi(!)ti maṃtreṇa bhūmiṃ saṃsodhya, vedyā i(!)śānadeśe dhānyam asi(!)ti dhānyaṃ saṃsthāpya || (fol. 2r1–7)
End
brāhmaṇasya śarmānntaṃ, || kṣatriyasya varmāntam , || vaiśyasya guptāntam || śudrasya dāsāntam || nāma vety avadhāryaṃ strīṇā[ṃ] devyantam , || nāmeti cāturvarṇyasādhāraṇam, || || (fol. 12r9–12v3)
Colophon
iti ābhyudayikaśrāddhaḥ || ||
śubham astu ||
śrīr astu
śrīśāke 1780 śrīsamvat 1915 sāla caitravadi 14 roja 7 mā liṣitam idaṃ pustakaṃ śrī3balabhadraupādhyāya[ya]luñiṁṭyāla bhīrpānivasati śubham
brāhmasi (!) 1 māheśvary asi 2 kaumāry asi 3 vaiṣṇavy asi 4 vārāhy asi 5 indrāny asi 6 cāmuṃḍāsi 7 (fol. 12v3–8)
Microfilm Details
Reel No. A 1383/17
Date of Filming 17-12-1989
Exposures 14
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 24-03-2009
Bibliography